Singular | Dual | Plural | |
Nominativo |
बुभुत्सात्सुः
bubhutsātsuḥ |
बुभुत्सात्सू
bubhutsātsū |
बुभुत्सात्सवः
bubhutsātsavaḥ |
Vocativo |
बुभुत्सात्सो
bubhutsātso |
बुभुत्सात्सू
bubhutsātsū |
बुभुत्सात्सवः
bubhutsātsavaḥ |
Acusativo |
बुभुत्सात्सुम्
bubhutsātsum |
बुभुत्सात्सू
bubhutsātsū |
बुभुत्सात्सूः
bubhutsātsūḥ |
Instrumental |
बुभुत्सात्स्वा
bubhutsātsvā |
बुभुत्सात्सुभ्याम्
bubhutsātsubhyām |
बुभुत्सात्सुभिः
bubhutsātsubhiḥ |
Dativo |
बुभुत्सात्सवे
bubhutsātsave बुभुत्सात्स्वै bubhutsātsvai |
बुभुत्सात्सुभ्याम्
bubhutsātsubhyām |
बुभुत्सात्सुभ्यः
bubhutsātsubhyaḥ |
Ablativo |
बुभुत्सात्सोः
bubhutsātsoḥ बुभुत्सात्स्वाः bubhutsātsvāḥ |
बुभुत्सात्सुभ्याम्
bubhutsātsubhyām |
बुभुत्सात्सुभ्यः
bubhutsātsubhyaḥ |
Genitivo |
बुभुत्सात्सोः
bubhutsātsoḥ बुभुत्सात्स्वाः bubhutsātsvāḥ |
बुभुत्सात्स्वोः
bubhutsātsvoḥ |
बुभुत्सात्सूनाम्
bubhutsātsūnām |
Locativo |
बुभुत्सात्सौ
bubhutsātsau बुभुत्सात्स्वाम् bubhutsātsvām |
बुभुत्सात्स्वोः
bubhutsātsvoḥ |
बुभुत्सात्सुषु
bubhutsātsuṣu |