Sanskrit tools

Sanskrit declension


Declension of बोद्धृ boddhṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative बोद्धा boddhā
बोद्धारौ boddhārau
बोद्धारः boddhāraḥ
Vocative बोद्धः boddhaḥ
बोद्धारौ boddhārau
बोद्धारः boddhāraḥ
Accusative बोद्धारम् boddhāram
बोद्धारौ boddhārau
बोद्धॄन् boddhṝn
Instrumental बोद्ध्रा boddhrā
बोद्धृभ्याम् boddhṛbhyām
बोद्धृभिः boddhṛbhiḥ
Dative बोद्ध्रे boddhre
बोद्धृभ्याम् boddhṛbhyām
बोद्धृभ्यः boddhṛbhyaḥ
Ablative बोद्धुः boddhuḥ
बोद्धृभ्याम् boddhṛbhyām
बोद्धृभ्यः boddhṛbhyaḥ
Genitive बोद्धुः boddhuḥ
बोद्ध्रोः boddhroḥ
बोद्धॄणाम् boddhṝṇām
Locative बोद्धरि boddhari
बोद्ध्रोः boddhroḥ
बोद्धृषु boddhṛṣu