Singular | Dual | Plural | |
Nominativo |
बोद्धा
boddhā |
बोद्धारौ
boddhārau |
बोद्धारः
boddhāraḥ |
Vocativo |
बोद्धः
boddhaḥ |
बोद्धारौ
boddhārau |
बोद्धारः
boddhāraḥ |
Acusativo |
बोद्धारम्
boddhāram |
बोद्धारौ
boddhārau |
बोद्धॄन्
boddhṝn |
Instrumental |
बोद्ध्रा
boddhrā |
बोद्धृभ्याम्
boddhṛbhyām |
बोद्धृभिः
boddhṛbhiḥ |
Dativo |
बोद्ध्रे
boddhre |
बोद्धृभ्याम्
boddhṛbhyām |
बोद्धृभ्यः
boddhṛbhyaḥ |
Ablativo |
बोद्धुः
boddhuḥ |
बोद्धृभ्याम्
boddhṛbhyām |
बोद्धृभ्यः
boddhṛbhyaḥ |
Genitivo |
बोद्धुः
boddhuḥ |
बोद्ध्रोः
boddhroḥ |
बोद्धॄणाम्
boddhṝṇām |
Locativo |
बोद्धरि
boddhari |
बोद्ध्रोः
boddhroḥ |
बोद्धृषु
boddhṛṣu |