Sanskrit tools

Sanskrit declension


Declension of बोधा bodhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधा bodhā
बोधे bodhe
बोधाः bodhāḥ
Vocative बोधे bodhe
बोधे bodhe
बोधाः bodhāḥ
Accusative बोधाम् bodhām
बोधे bodhe
बोधाः bodhāḥ
Instrumental बोधया bodhayā
बोधाभ्याम् bodhābhyām
बोधाभिः bodhābhiḥ
Dative बोधायै bodhāyai
बोधाभ्याम् bodhābhyām
बोधाभ्यः bodhābhyaḥ
Ablative बोधायाः bodhāyāḥ
बोधाभ्याम् bodhābhyām
बोधाभ्यः bodhābhyaḥ
Genitive बोधायाः bodhāyāḥ
बोधयोः bodhayoḥ
बोधानाम् bodhānām
Locative बोधायाम् bodhāyām
बोधयोः bodhayoḥ
बोधासु bodhāsu