Singular | Dual | Plural | |
Nominative |
बोधा
bodhā |
बोधे
bodhe |
बोधाः
bodhāḥ |
Vocative |
बोधे
bodhe |
बोधे
bodhe |
बोधाः
bodhāḥ |
Accusative |
बोधाम्
bodhām |
बोधे
bodhe |
बोधाः
bodhāḥ |
Instrumental |
बोधया
bodhayā |
बोधाभ्याम्
bodhābhyām |
बोधाभिः
bodhābhiḥ |
Dative |
बोधायै
bodhāyai |
बोधाभ्याम्
bodhābhyām |
बोधाभ्यः
bodhābhyaḥ |
Ablative |
बोधायाः
bodhāyāḥ |
बोधाभ्याम्
bodhābhyām |
बोधाभ्यः
bodhābhyaḥ |
Genitive |
बोधायाः
bodhāyāḥ |
बोधयोः
bodhayoḥ |
बोधानाम्
bodhānām |
Locative |
बोधायाम्
bodhāyām |
बोधयोः
bodhayoḥ |
बोधासु
bodhāsu |