Singular | Dual | Plural | |
Nominativo |
बोधा
bodhā |
बोधे
bodhe |
बोधाः
bodhāḥ |
Vocativo |
बोधे
bodhe |
बोधे
bodhe |
बोधाः
bodhāḥ |
Acusativo |
बोधाम्
bodhām |
बोधे
bodhe |
बोधाः
bodhāḥ |
Instrumental |
बोधया
bodhayā |
बोधाभ्याम्
bodhābhyām |
बोधाभिः
bodhābhiḥ |
Dativo |
बोधायै
bodhāyai |
बोधाभ्याम्
bodhābhyām |
बोधाभ्यः
bodhābhyaḥ |
Ablativo |
बोधायाः
bodhāyāḥ |
बोधाभ्याम्
bodhābhyām |
बोधाभ्यः
bodhābhyaḥ |
Genitivo |
बोधायाः
bodhāyāḥ |
बोधयोः
bodhayoḥ |
बोधानाम्
bodhānām |
Locativo |
बोधायाम्
bodhāyām |
बोधयोः
bodhayoḥ |
बोधासु
bodhāsu |