Sanskrit tools

Sanskrit declension


Declension of बोध bodha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधम् bodham
बोधे bodhe
बोधानि bodhāni
Vocative बोध bodha
बोधे bodhe
बोधानि bodhāni
Accusative बोधम् bodham
बोधे bodhe
बोधानि bodhāni
Instrumental बोधेन bodhena
बोधाभ्याम् bodhābhyām
बोधैः bodhaiḥ
Dative बोधाय bodhāya
बोधाभ्याम् bodhābhyām
बोधेभ्यः bodhebhyaḥ
Ablative बोधात् bodhāt
बोधाभ्याम् bodhābhyām
बोधेभ्यः bodhebhyaḥ
Genitive बोधस्य bodhasya
बोधयोः bodhayoḥ
बोधानाम् bodhānām
Locative बोधे bodhe
बोधयोः bodhayoḥ
बोधेषु bodheṣu