Singular | Dual | Plural | |
Nominativo |
बोधम्
bodham |
बोधे
bodhe |
बोधानि
bodhāni |
Vocativo |
बोध
bodha |
बोधे
bodhe |
बोधानि
bodhāni |
Acusativo |
बोधम्
bodham |
बोधे
bodhe |
बोधानि
bodhāni |
Instrumental |
बोधेन
bodhena |
बोधाभ्याम्
bodhābhyām |
बोधैः
bodhaiḥ |
Dativo |
बोधाय
bodhāya |
बोधाभ्याम्
bodhābhyām |
बोधेभ्यः
bodhebhyaḥ |
Ablativo |
बोधात्
bodhāt |
बोधाभ्याम्
bodhābhyām |
बोधेभ्यः
bodhebhyaḥ |
Genitivo |
बोधस्य
bodhasya |
बोधयोः
bodhayoḥ |
बोधानाम्
bodhānām |
Locativo |
बोधे
bodhe |
बोधयोः
bodhayoḥ |
बोधेषु
bodheṣu |