Singular | Dual | Plural | |
Nominative |
बोधकरम्
bodhakaram |
बोधकरे
bodhakare |
बोधकराणि
bodhakarāṇi |
Vocative |
बोधकर
bodhakara |
बोधकरे
bodhakare |
बोधकराणि
bodhakarāṇi |
Accusative |
बोधकरम्
bodhakaram |
बोधकरे
bodhakare |
बोधकराणि
bodhakarāṇi |
Instrumental |
बोधकरेण
bodhakareṇa |
बोधकराभ्याम्
bodhakarābhyām |
बोधकरैः
bodhakaraiḥ |
Dative |
बोधकराय
bodhakarāya |
बोधकराभ्याम्
bodhakarābhyām |
बोधकरेभ्यः
bodhakarebhyaḥ |
Ablative |
बोधकरात्
bodhakarāt |
बोधकराभ्याम्
bodhakarābhyām |
बोधकरेभ्यः
bodhakarebhyaḥ |
Genitive |
बोधकरस्य
bodhakarasya |
बोधकरयोः
bodhakarayoḥ |
बोधकराणाम्
bodhakarāṇām |
Locative |
बोधकरे
bodhakare |
बोधकरयोः
bodhakarayoḥ |
बोधकरेषु
bodhakareṣu |