Singular | Dual | Plural | |
Nominativo |
बोधकरम्
bodhakaram |
बोधकरे
bodhakare |
बोधकराणि
bodhakarāṇi |
Vocativo |
बोधकर
bodhakara |
बोधकरे
bodhakare |
बोधकराणि
bodhakarāṇi |
Acusativo |
बोधकरम्
bodhakaram |
बोधकरे
bodhakare |
बोधकराणि
bodhakarāṇi |
Instrumental |
बोधकरेण
bodhakareṇa |
बोधकराभ्याम्
bodhakarābhyām |
बोधकरैः
bodhakaraiḥ |
Dativo |
बोधकराय
bodhakarāya |
बोधकराभ्याम्
bodhakarābhyām |
बोधकरेभ्यः
bodhakarebhyaḥ |
Ablativo |
बोधकरात्
bodhakarāt |
बोधकराभ्याम्
bodhakarābhyām |
बोधकरेभ्यः
bodhakarebhyaḥ |
Genitivo |
बोधकरस्य
bodhakarasya |
बोधकरयोः
bodhakarayoḥ |
बोधकराणाम्
bodhakarāṇām |
Locativo |
बोधकरे
bodhakare |
बोधकरयोः
bodhakarayoḥ |
बोधकरेषु
bodhakareṣu |