Sanskrit tools

Sanskrit declension


Declension of बोधगम्या bodhagamyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधगम्या bodhagamyā
बोधगम्ये bodhagamye
बोधगम्याः bodhagamyāḥ
Vocative बोधगम्ये bodhagamye
बोधगम्ये bodhagamye
बोधगम्याः bodhagamyāḥ
Accusative बोधगम्याम् bodhagamyām
बोधगम्ये bodhagamye
बोधगम्याः bodhagamyāḥ
Instrumental बोधगम्यया bodhagamyayā
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्याभिः bodhagamyābhiḥ
Dative बोधगम्यायै bodhagamyāyai
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्याभ्यः bodhagamyābhyaḥ
Ablative बोधगम्यायाः bodhagamyāyāḥ
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्याभ्यः bodhagamyābhyaḥ
Genitive बोधगम्यायाः bodhagamyāyāḥ
बोधगम्ययोः bodhagamyayoḥ
बोधगम्यानाम् bodhagamyānām
Locative बोधगम्यायाम् bodhagamyāyām
बोधगम्ययोः bodhagamyayoḥ
बोधगम्यासु bodhagamyāsu