| Singular | Dual | Plural |
Nominative |
बोधगम्या
bodhagamyā
|
बोधगम्ये
bodhagamye
|
बोधगम्याः
bodhagamyāḥ
|
Vocative |
बोधगम्ये
bodhagamye
|
बोधगम्ये
bodhagamye
|
बोधगम्याः
bodhagamyāḥ
|
Accusative |
बोधगम्याम्
bodhagamyām
|
बोधगम्ये
bodhagamye
|
बोधगम्याः
bodhagamyāḥ
|
Instrumental |
बोधगम्यया
bodhagamyayā
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्याभिः
bodhagamyābhiḥ
|
Dative |
बोधगम्यायै
bodhagamyāyai
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्याभ्यः
bodhagamyābhyaḥ
|
Ablative |
बोधगम्यायाः
bodhagamyāyāḥ
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्याभ्यः
bodhagamyābhyaḥ
|
Genitive |
बोधगम्यायाः
bodhagamyāyāḥ
|
बोधगम्ययोः
bodhagamyayoḥ
|
बोधगम्यानाम्
bodhagamyānām
|
Locative |
बोधगम्यायाम्
bodhagamyāyām
|
बोधगम्ययोः
bodhagamyayoḥ
|
बोधगम्यासु
bodhagamyāsu
|