| Singular | Dual | Plural |
Nominativo |
बोधगम्या
bodhagamyā
|
बोधगम्ये
bodhagamye
|
बोधगम्याः
bodhagamyāḥ
|
Vocativo |
बोधगम्ये
bodhagamye
|
बोधगम्ये
bodhagamye
|
बोधगम्याः
bodhagamyāḥ
|
Acusativo |
बोधगम्याम्
bodhagamyām
|
बोधगम्ये
bodhagamye
|
बोधगम्याः
bodhagamyāḥ
|
Instrumental |
बोधगम्यया
bodhagamyayā
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्याभिः
bodhagamyābhiḥ
|
Dativo |
बोधगम्यायै
bodhagamyāyai
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्याभ्यः
bodhagamyābhyaḥ
|
Ablativo |
बोधगम्यायाः
bodhagamyāyāḥ
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्याभ्यः
bodhagamyābhyaḥ
|
Genitivo |
बोधगम्यायाः
bodhagamyāyāḥ
|
बोधगम्ययोः
bodhagamyayoḥ
|
बोधगम्यानाम्
bodhagamyānām
|
Locativo |
बोधगम्यायाम्
bodhagamyāyām
|
बोधगम्ययोः
bodhagamyayoḥ
|
बोधगम्यासु
bodhagamyāsu
|