| Singular | Dual | Plural |
Nominative |
बोधपञ्चदशिका
bodhapañcadaśikā
|
बोधपञ्चदशिके
bodhapañcadaśike
|
बोधपञ्चदशिकाः
bodhapañcadaśikāḥ
|
Vocative |
बोधपञ्चदशिके
bodhapañcadaśike
|
बोधपञ्चदशिके
bodhapañcadaśike
|
बोधपञ्चदशिकाः
bodhapañcadaśikāḥ
|
Accusative |
बोधपञ्चदशिकाम्
bodhapañcadaśikām
|
बोधपञ्चदशिके
bodhapañcadaśike
|
बोधपञ्चदशिकाः
bodhapañcadaśikāḥ
|
Instrumental |
बोधपञ्चदशिकया
bodhapañcadaśikayā
|
बोधपञ्चदशिकाभ्याम्
bodhapañcadaśikābhyām
|
बोधपञ्चदशिकाभिः
bodhapañcadaśikābhiḥ
|
Dative |
बोधपञ्चदशिकायै
bodhapañcadaśikāyai
|
बोधपञ्चदशिकाभ्याम्
bodhapañcadaśikābhyām
|
बोधपञ्चदशिकाभ्यः
bodhapañcadaśikābhyaḥ
|
Ablative |
बोधपञ्चदशिकायाः
bodhapañcadaśikāyāḥ
|
बोधपञ्चदशिकाभ्याम्
bodhapañcadaśikābhyām
|
बोधपञ्चदशिकाभ्यः
bodhapañcadaśikābhyaḥ
|
Genitive |
बोधपञ्चदशिकायाः
bodhapañcadaśikāyāḥ
|
बोधपञ्चदशिकयोः
bodhapañcadaśikayoḥ
|
बोधपञ्चदशिकानाम्
bodhapañcadaśikānām
|
Locative |
बोधपञ्चदशिकायाम्
bodhapañcadaśikāyām
|
बोधपञ्चदशिकयोः
bodhapañcadaśikayoḥ
|
बोधपञ्चदशिकासु
bodhapañcadaśikāsu
|