Sanskrit tools

Sanskrit declension


Declension of बोधपञ्चदशिका bodhapañcadaśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधपञ्चदशिका bodhapañcadaśikā
बोधपञ्चदशिके bodhapañcadaśike
बोधपञ्चदशिकाः bodhapañcadaśikāḥ
Vocative बोधपञ्चदशिके bodhapañcadaśike
बोधपञ्चदशिके bodhapañcadaśike
बोधपञ्चदशिकाः bodhapañcadaśikāḥ
Accusative बोधपञ्चदशिकाम् bodhapañcadaśikām
बोधपञ्चदशिके bodhapañcadaśike
बोधपञ्चदशिकाः bodhapañcadaśikāḥ
Instrumental बोधपञ्चदशिकया bodhapañcadaśikayā
बोधपञ्चदशिकाभ्याम् bodhapañcadaśikābhyām
बोधपञ्चदशिकाभिः bodhapañcadaśikābhiḥ
Dative बोधपञ्चदशिकायै bodhapañcadaśikāyai
बोधपञ्चदशिकाभ्याम् bodhapañcadaśikābhyām
बोधपञ्चदशिकाभ्यः bodhapañcadaśikābhyaḥ
Ablative बोधपञ्चदशिकायाः bodhapañcadaśikāyāḥ
बोधपञ्चदशिकाभ्याम् bodhapañcadaśikābhyām
बोधपञ्चदशिकाभ्यः bodhapañcadaśikābhyaḥ
Genitive बोधपञ्चदशिकायाः bodhapañcadaśikāyāḥ
बोधपञ्चदशिकयोः bodhapañcadaśikayoḥ
बोधपञ्चदशिकानाम् bodhapañcadaśikānām
Locative बोधपञ्चदशिकायाम् bodhapañcadaśikāyām
बोधपञ्चदशिकयोः bodhapañcadaśikayoḥ
बोधपञ्चदशिकासु bodhapañcadaśikāsu