Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधपञ्चदशिका bodhapañcadaśikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधपञ्चदशिका bodhapañcadaśikā
बोधपञ्चदशिके bodhapañcadaśike
बोधपञ्चदशिकाः bodhapañcadaśikāḥ
Vocativo बोधपञ्चदशिके bodhapañcadaśike
बोधपञ्चदशिके bodhapañcadaśike
बोधपञ्चदशिकाः bodhapañcadaśikāḥ
Acusativo बोधपञ्चदशिकाम् bodhapañcadaśikām
बोधपञ्चदशिके bodhapañcadaśike
बोधपञ्चदशिकाः bodhapañcadaśikāḥ
Instrumental बोधपञ्चदशिकया bodhapañcadaśikayā
बोधपञ्चदशिकाभ्याम् bodhapañcadaśikābhyām
बोधपञ्चदशिकाभिः bodhapañcadaśikābhiḥ
Dativo बोधपञ्चदशिकायै bodhapañcadaśikāyai
बोधपञ्चदशिकाभ्याम् bodhapañcadaśikābhyām
बोधपञ्चदशिकाभ्यः bodhapañcadaśikābhyaḥ
Ablativo बोधपञ्चदशिकायाः bodhapañcadaśikāyāḥ
बोधपञ्चदशिकाभ्याम् bodhapañcadaśikābhyām
बोधपञ्चदशिकाभ्यः bodhapañcadaśikābhyaḥ
Genitivo बोधपञ्चदशिकायाः bodhapañcadaśikāyāḥ
बोधपञ्चदशिकयोः bodhapañcadaśikayoḥ
बोधपञ्चदशिकानाम् bodhapañcadaśikānām
Locativo बोधपञ्चदशिकायाम् bodhapañcadaśikāyām
बोधपञ्चदशिकयोः bodhapañcadaśikayoḥ
बोधपञ्चदशिकासु bodhapañcadaśikāsu