| Singular | Dual | Plural |
Nominativo |
बोधपञ्चदशिका
bodhapañcadaśikā
|
बोधपञ्चदशिके
bodhapañcadaśike
|
बोधपञ्चदशिकाः
bodhapañcadaśikāḥ
|
Vocativo |
बोधपञ्चदशिके
bodhapañcadaśike
|
बोधपञ्चदशिके
bodhapañcadaśike
|
बोधपञ्चदशिकाः
bodhapañcadaśikāḥ
|
Acusativo |
बोधपञ्चदशिकाम्
bodhapañcadaśikām
|
बोधपञ्चदशिके
bodhapañcadaśike
|
बोधपञ्चदशिकाः
bodhapañcadaśikāḥ
|
Instrumental |
बोधपञ्चदशिकया
bodhapañcadaśikayā
|
बोधपञ्चदशिकाभ्याम्
bodhapañcadaśikābhyām
|
बोधपञ्चदशिकाभिः
bodhapañcadaśikābhiḥ
|
Dativo |
बोधपञ्चदशिकायै
bodhapañcadaśikāyai
|
बोधपञ्चदशिकाभ्याम्
bodhapañcadaśikābhyām
|
बोधपञ्चदशिकाभ्यः
bodhapañcadaśikābhyaḥ
|
Ablativo |
बोधपञ्चदशिकायाः
bodhapañcadaśikāyāḥ
|
बोधपञ्चदशिकाभ्याम्
bodhapañcadaśikābhyām
|
बोधपञ्चदशिकाभ्यः
bodhapañcadaśikābhyaḥ
|
Genitivo |
बोधपञ्चदशिकायाः
bodhapañcadaśikāyāḥ
|
बोधपञ्चदशिकयोः
bodhapañcadaśikayoḥ
|
बोधपञ्चदशिकानाम्
bodhapañcadaśikānām
|
Locativo |
बोधपञ्चदशिकायाम्
bodhapañcadaśikāyām
|
बोधपञ्चदशिकयोः
bodhapañcadaśikayoḥ
|
बोधपञ्चदशिकासु
bodhapañcadaśikāsu
|