Sanskrit tools

Sanskrit declension


Declension of बोधपृथ्वीधर bodhapṛthvīdhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधपृथ्वीधरः bodhapṛthvīdharaḥ
बोधपृथ्वीधरौ bodhapṛthvīdharau
बोधपृथ्वीधराः bodhapṛthvīdharāḥ
Vocative बोधपृथ्वीधर bodhapṛthvīdhara
बोधपृथ्वीधरौ bodhapṛthvīdharau
बोधपृथ्वीधराः bodhapṛthvīdharāḥ
Accusative बोधपृथ्वीधरम् bodhapṛthvīdharam
बोधपृथ्वीधरौ bodhapṛthvīdharau
बोधपृथ्वीधरान् bodhapṛthvīdharān
Instrumental बोधपृथ्वीधरेण bodhapṛthvīdhareṇa
बोधपृथ्वीधराभ्याम् bodhapṛthvīdharābhyām
बोधपृथ्वीधरैः bodhapṛthvīdharaiḥ
Dative बोधपृथ्वीधराय bodhapṛthvīdharāya
बोधपृथ्वीधराभ्याम् bodhapṛthvīdharābhyām
बोधपृथ्वीधरेभ्यः bodhapṛthvīdharebhyaḥ
Ablative बोधपृथ्वीधरात् bodhapṛthvīdharāt
बोधपृथ्वीधराभ्याम् bodhapṛthvīdharābhyām
बोधपृथ्वीधरेभ्यः bodhapṛthvīdharebhyaḥ
Genitive बोधपृथ्वीधरस्य bodhapṛthvīdharasya
बोधपृथ्वीधरयोः bodhapṛthvīdharayoḥ
बोधपृथ्वीधराणाम् bodhapṛthvīdharāṇām
Locative बोधपृथ्वीधरे bodhapṛthvīdhare
बोधपृथ्वीधरयोः bodhapṛthvīdharayoḥ
बोधपृथ्वीधरेषु bodhapṛthvīdhareṣu