| Singular | Dual | Plural |
Nominative |
बोधपृथ्वीधरः
bodhapṛthvīdharaḥ
|
बोधपृथ्वीधरौ
bodhapṛthvīdharau
|
बोधपृथ्वीधराः
bodhapṛthvīdharāḥ
|
Vocative |
बोधपृथ्वीधर
bodhapṛthvīdhara
|
बोधपृथ्वीधरौ
bodhapṛthvīdharau
|
बोधपृथ्वीधराः
bodhapṛthvīdharāḥ
|
Accusative |
बोधपृथ्वीधरम्
bodhapṛthvīdharam
|
बोधपृथ्वीधरौ
bodhapṛthvīdharau
|
बोधपृथ्वीधरान्
bodhapṛthvīdharān
|
Instrumental |
बोधपृथ्वीधरेण
bodhapṛthvīdhareṇa
|
बोधपृथ्वीधराभ्याम्
bodhapṛthvīdharābhyām
|
बोधपृथ्वीधरैः
bodhapṛthvīdharaiḥ
|
Dative |
बोधपृथ्वीधराय
bodhapṛthvīdharāya
|
बोधपृथ्वीधराभ्याम्
bodhapṛthvīdharābhyām
|
बोधपृथ्वीधरेभ्यः
bodhapṛthvīdharebhyaḥ
|
Ablative |
बोधपृथ्वीधरात्
bodhapṛthvīdharāt
|
बोधपृथ्वीधराभ्याम्
bodhapṛthvīdharābhyām
|
बोधपृथ्वीधरेभ्यः
bodhapṛthvīdharebhyaḥ
|
Genitive |
बोधपृथ्वीधरस्य
bodhapṛthvīdharasya
|
बोधपृथ्वीधरयोः
bodhapṛthvīdharayoḥ
|
बोधपृथ्वीधराणाम्
bodhapṛthvīdharāṇām
|
Locative |
बोधपृथ्वीधरे
bodhapṛthvīdhare
|
बोधपृथ्वीधरयोः
bodhapṛthvīdharayoḥ
|
बोधपृथ्वीधरेषु
bodhapṛthvīdhareṣu
|