| Singular | Dual | Plural |
Nominativo |
बोधपृथ्वीधरः
bodhapṛthvīdharaḥ
|
बोधपृथ्वीधरौ
bodhapṛthvīdharau
|
बोधपृथ्वीधराः
bodhapṛthvīdharāḥ
|
Vocativo |
बोधपृथ्वीधर
bodhapṛthvīdhara
|
बोधपृथ्वीधरौ
bodhapṛthvīdharau
|
बोधपृथ्वीधराः
bodhapṛthvīdharāḥ
|
Acusativo |
बोधपृथ्वीधरम्
bodhapṛthvīdharam
|
बोधपृथ्वीधरौ
bodhapṛthvīdharau
|
बोधपृथ्वीधरान्
bodhapṛthvīdharān
|
Instrumental |
बोधपृथ्वीधरेण
bodhapṛthvīdhareṇa
|
बोधपृथ्वीधराभ्याम्
bodhapṛthvīdharābhyām
|
बोधपृथ्वीधरैः
bodhapṛthvīdharaiḥ
|
Dativo |
बोधपृथ्वीधराय
bodhapṛthvīdharāya
|
बोधपृथ्वीधराभ्याम्
bodhapṛthvīdharābhyām
|
बोधपृथ्वीधरेभ्यः
bodhapṛthvīdharebhyaḥ
|
Ablativo |
बोधपृथ्वीधरात्
bodhapṛthvīdharāt
|
बोधपृथ्वीधराभ्याम्
bodhapṛthvīdharābhyām
|
बोधपृथ्वीधरेभ्यः
bodhapṛthvīdharebhyaḥ
|
Genitivo |
बोधपृथ्वीधरस्य
bodhapṛthvīdharasya
|
बोधपृथ्वीधरयोः
bodhapṛthvīdharayoḥ
|
बोधपृथ्वीधराणाम्
bodhapṛthvīdharāṇām
|
Locativo |
बोधपृथ्वीधरे
bodhapṛthvīdhare
|
बोधपृथ्वीधरयोः
bodhapṛthvīdharayoḥ
|
बोधपृथ्वीधरेषु
bodhapṛthvīdhareṣu
|