Sanskrit tools

Sanskrit declension


Declension of बोधमय bodhamaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधमयम् bodhamayam
बोधमये bodhamaye
बोधमयानि bodhamayāni
Vocative बोधमय bodhamaya
बोधमये bodhamaye
बोधमयानि bodhamayāni
Accusative बोधमयम् bodhamayam
बोधमये bodhamaye
बोधमयानि bodhamayāni
Instrumental बोधमयेन bodhamayena
बोधमयाभ्याम् bodhamayābhyām
बोधमयैः bodhamayaiḥ
Dative बोधमयाय bodhamayāya
बोधमयाभ्याम् bodhamayābhyām
बोधमयेभ्यः bodhamayebhyaḥ
Ablative बोधमयात् bodhamayāt
बोधमयाभ्याम् bodhamayābhyām
बोधमयेभ्यः bodhamayebhyaḥ
Genitive बोधमयस्य bodhamayasya
बोधमययोः bodhamayayoḥ
बोधमयानाम् bodhamayānām
Locative बोधमये bodhamaye
बोधमययोः bodhamayayoḥ
बोधमयेषु bodhamayeṣu