Singular | Dual | Plural | |
Nominativo |
बोधमयम्
bodhamayam |
बोधमये
bodhamaye |
बोधमयानि
bodhamayāni |
Vocativo |
बोधमय
bodhamaya |
बोधमये
bodhamaye |
बोधमयानि
bodhamayāni |
Acusativo |
बोधमयम्
bodhamayam |
बोधमये
bodhamaye |
बोधमयानि
bodhamayāni |
Instrumental |
बोधमयेन
bodhamayena |
बोधमयाभ्याम्
bodhamayābhyām |
बोधमयैः
bodhamayaiḥ |
Dativo |
बोधमयाय
bodhamayāya |
बोधमयाभ्याम्
bodhamayābhyām |
बोधमयेभ्यः
bodhamayebhyaḥ |
Ablativo |
बोधमयात्
bodhamayāt |
बोधमयाभ्याम्
bodhamayābhyām |
बोधमयेभ्यः
bodhamayebhyaḥ |
Genitivo |
बोधमयस्य
bodhamayasya |
बोधमययोः
bodhamayayoḥ |
बोधमयानाम्
bodhamayānām |
Locativo |
बोधमये
bodhamaye |
बोधमययोः
bodhamayayoḥ |
बोधमयेषु
bodhamayeṣu |