Sanskrit tools

Sanskrit declension


Declension of बोधरायाचार्य bodharāyācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधरायाचार्यः bodharāyācāryaḥ
बोधरायाचार्यौ bodharāyācāryau
बोधरायाचार्याः bodharāyācāryāḥ
Vocative बोधरायाचार्य bodharāyācārya
बोधरायाचार्यौ bodharāyācāryau
बोधरायाचार्याः bodharāyācāryāḥ
Accusative बोधरायाचार्यम् bodharāyācāryam
बोधरायाचार्यौ bodharāyācāryau
बोधरायाचार्यान् bodharāyācāryān
Instrumental बोधरायाचार्येण bodharāyācāryeṇa
बोधरायाचार्याभ्याम् bodharāyācāryābhyām
बोधरायाचार्यैः bodharāyācāryaiḥ
Dative बोधरायाचार्याय bodharāyācāryāya
बोधरायाचार्याभ्याम् bodharāyācāryābhyām
बोधरायाचार्येभ्यः bodharāyācāryebhyaḥ
Ablative बोधरायाचार्यात् bodharāyācāryāt
बोधरायाचार्याभ्याम् bodharāyācāryābhyām
बोधरायाचार्येभ्यः bodharāyācāryebhyaḥ
Genitive बोधरायाचार्यस्य bodharāyācāryasya
बोधरायाचार्ययोः bodharāyācāryayoḥ
बोधरायाचार्याणाम् bodharāyācāryāṇām
Locative बोधरायाचार्ये bodharāyācārye
बोधरायाचार्ययोः bodharāyācāryayoḥ
बोधरायाचार्येषु bodharāyācāryeṣu