| Singular | Dual | Plural |
Nominativo |
बोधरायाचार्यः
bodharāyācāryaḥ
|
बोधरायाचार्यौ
bodharāyācāryau
|
बोधरायाचार्याः
bodharāyācāryāḥ
|
Vocativo |
बोधरायाचार्य
bodharāyācārya
|
बोधरायाचार्यौ
bodharāyācāryau
|
बोधरायाचार्याः
bodharāyācāryāḥ
|
Acusativo |
बोधरायाचार्यम्
bodharāyācāryam
|
बोधरायाचार्यौ
bodharāyācāryau
|
बोधरायाचार्यान्
bodharāyācāryān
|
Instrumental |
बोधरायाचार्येण
bodharāyācāryeṇa
|
बोधरायाचार्याभ्याम्
bodharāyācāryābhyām
|
बोधरायाचार्यैः
bodharāyācāryaiḥ
|
Dativo |
बोधरायाचार्याय
bodharāyācāryāya
|
बोधरायाचार्याभ्याम्
bodharāyācāryābhyām
|
बोधरायाचार्येभ्यः
bodharāyācāryebhyaḥ
|
Ablativo |
बोधरायाचार्यात्
bodharāyācāryāt
|
बोधरायाचार्याभ्याम्
bodharāyācāryābhyām
|
बोधरायाचार्येभ्यः
bodharāyācāryebhyaḥ
|
Genitivo |
बोधरायाचार्यस्य
bodharāyācāryasya
|
बोधरायाचार्ययोः
bodharāyācāryayoḥ
|
बोधरायाचार्याणाम्
bodharāyācāryāṇām
|
Locativo |
बोधरायाचार्ये
bodharāyācārye
|
बोधरायाचार्ययोः
bodharāyācāryayoḥ
|
बोधरायाचार्येषु
bodharāyācāryeṣu
|