Sanskrit tools

Sanskrit declension


Declension of बोधसार bodhasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधसारः bodhasāraḥ
बोधसारौ bodhasārau
बोधसाराः bodhasārāḥ
Vocative बोधसार bodhasāra
बोधसारौ bodhasārau
बोधसाराः bodhasārāḥ
Accusative बोधसारम् bodhasāram
बोधसारौ bodhasārau
बोधसारान् bodhasārān
Instrumental बोधसारेण bodhasāreṇa
बोधसाराभ्याम् bodhasārābhyām
बोधसारैः bodhasāraiḥ
Dative बोधसाराय bodhasārāya
बोधसाराभ्याम् bodhasārābhyām
बोधसारेभ्यः bodhasārebhyaḥ
Ablative बोधसारात् bodhasārāt
बोधसाराभ्याम् bodhasārābhyām
बोधसारेभ्यः bodhasārebhyaḥ
Genitive बोधसारस्य bodhasārasya
बोधसारयोः bodhasārayoḥ
बोधसाराणाम् bodhasārāṇām
Locative बोधसारे bodhasāre
बोधसारयोः bodhasārayoḥ
बोधसारेषु bodhasāreṣu