| Singular | Dual | Plural |
Nominative |
बोधसारः
bodhasāraḥ
|
बोधसारौ
bodhasārau
|
बोधसाराः
bodhasārāḥ
|
Vocative |
बोधसार
bodhasāra
|
बोधसारौ
bodhasārau
|
बोधसाराः
bodhasārāḥ
|
Accusative |
बोधसारम्
bodhasāram
|
बोधसारौ
bodhasārau
|
बोधसारान्
bodhasārān
|
Instrumental |
बोधसारेण
bodhasāreṇa
|
बोधसाराभ्याम्
bodhasārābhyām
|
बोधसारैः
bodhasāraiḥ
|
Dative |
बोधसाराय
bodhasārāya
|
बोधसाराभ्याम्
bodhasārābhyām
|
बोधसारेभ्यः
bodhasārebhyaḥ
|
Ablative |
बोधसारात्
bodhasārāt
|
बोधसाराभ्याम्
bodhasārābhyām
|
बोधसारेभ्यः
bodhasārebhyaḥ
|
Genitive |
बोधसारस्य
bodhasārasya
|
बोधसारयोः
bodhasārayoḥ
|
बोधसाराणाम्
bodhasārāṇām
|
Locative |
बोधसारे
bodhasāre
|
बोधसारयोः
bodhasārayoḥ
|
बोधसारेषु
bodhasāreṣu
|