| Singular | Dual | Plural |
Nominativo |
बोधसारः
bodhasāraḥ
|
बोधसारौ
bodhasārau
|
बोधसाराः
bodhasārāḥ
|
Vocativo |
बोधसार
bodhasāra
|
बोधसारौ
bodhasārau
|
बोधसाराः
bodhasārāḥ
|
Acusativo |
बोधसारम्
bodhasāram
|
बोधसारौ
bodhasārau
|
बोधसारान्
bodhasārān
|
Instrumental |
बोधसारेण
bodhasāreṇa
|
बोधसाराभ्याम्
bodhasārābhyām
|
बोधसारैः
bodhasāraiḥ
|
Dativo |
बोधसाराय
bodhasārāya
|
बोधसाराभ्याम्
bodhasārābhyām
|
बोधसारेभ्यः
bodhasārebhyaḥ
|
Ablativo |
बोधसारात्
bodhasārāt
|
बोधसाराभ्याम्
bodhasārābhyām
|
बोधसारेभ्यः
bodhasārebhyaḥ
|
Genitivo |
बोधसारस्य
bodhasārasya
|
बोधसारयोः
bodhasārayoḥ
|
बोधसाराणाम्
bodhasārāṇām
|
Locativo |
बोधसारे
bodhasāre
|
बोधसारयोः
bodhasārayoḥ
|
बोधसारेषु
bodhasāreṣu
|