Sanskrit tools

Sanskrit declension


Declension of बोधसुधाकर bodhasudhākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधसुधाकरः bodhasudhākaraḥ
बोधसुधाकरौ bodhasudhākarau
बोधसुधाकराः bodhasudhākarāḥ
Vocative बोधसुधाकर bodhasudhākara
बोधसुधाकरौ bodhasudhākarau
बोधसुधाकराः bodhasudhākarāḥ
Accusative बोधसुधाकरम् bodhasudhākaram
बोधसुधाकरौ bodhasudhākarau
बोधसुधाकरान् bodhasudhākarān
Instrumental बोधसुधाकरेण bodhasudhākareṇa
बोधसुधाकराभ्याम् bodhasudhākarābhyām
बोधसुधाकरैः bodhasudhākaraiḥ
Dative बोधसुधाकराय bodhasudhākarāya
बोधसुधाकराभ्याम् bodhasudhākarābhyām
बोधसुधाकरेभ्यः bodhasudhākarebhyaḥ
Ablative बोधसुधाकरात् bodhasudhākarāt
बोधसुधाकराभ्याम् bodhasudhākarābhyām
बोधसुधाकरेभ्यः bodhasudhākarebhyaḥ
Genitive बोधसुधाकरस्य bodhasudhākarasya
बोधसुधाकरयोः bodhasudhākarayoḥ
बोधसुधाकराणाम् bodhasudhākarāṇām
Locative बोधसुधाकरे bodhasudhākare
बोधसुधाकरयोः bodhasudhākarayoḥ
बोधसुधाकरेषु bodhasudhākareṣu