| Singular | Dual | Plural |
Nominative |
बोधसुधाकरः
bodhasudhākaraḥ
|
बोधसुधाकरौ
bodhasudhākarau
|
बोधसुधाकराः
bodhasudhākarāḥ
|
Vocative |
बोधसुधाकर
bodhasudhākara
|
बोधसुधाकरौ
bodhasudhākarau
|
बोधसुधाकराः
bodhasudhākarāḥ
|
Accusative |
बोधसुधाकरम्
bodhasudhākaram
|
बोधसुधाकरौ
bodhasudhākarau
|
बोधसुधाकरान्
bodhasudhākarān
|
Instrumental |
बोधसुधाकरेण
bodhasudhākareṇa
|
बोधसुधाकराभ्याम्
bodhasudhākarābhyām
|
बोधसुधाकरैः
bodhasudhākaraiḥ
|
Dative |
बोधसुधाकराय
bodhasudhākarāya
|
बोधसुधाकराभ्याम्
bodhasudhākarābhyām
|
बोधसुधाकरेभ्यः
bodhasudhākarebhyaḥ
|
Ablative |
बोधसुधाकरात्
bodhasudhākarāt
|
बोधसुधाकराभ्याम्
bodhasudhākarābhyām
|
बोधसुधाकरेभ्यः
bodhasudhākarebhyaḥ
|
Genitive |
बोधसुधाकरस्य
bodhasudhākarasya
|
बोधसुधाकरयोः
bodhasudhākarayoḥ
|
बोधसुधाकराणाम्
bodhasudhākarāṇām
|
Locative |
बोधसुधाकरे
bodhasudhākare
|
बोधसुधाकरयोः
bodhasudhākarayoḥ
|
बोधसुधाकरेषु
bodhasudhākareṣu
|