Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधसुधाकर bodhasudhākara, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधसुधाकरः bodhasudhākaraḥ
बोधसुधाकरौ bodhasudhākarau
बोधसुधाकराः bodhasudhākarāḥ
Vocativo बोधसुधाकर bodhasudhākara
बोधसुधाकरौ bodhasudhākarau
बोधसुधाकराः bodhasudhākarāḥ
Acusativo बोधसुधाकरम् bodhasudhākaram
बोधसुधाकरौ bodhasudhākarau
बोधसुधाकरान् bodhasudhākarān
Instrumental बोधसुधाकरेण bodhasudhākareṇa
बोधसुधाकराभ्याम् bodhasudhākarābhyām
बोधसुधाकरैः bodhasudhākaraiḥ
Dativo बोधसुधाकराय bodhasudhākarāya
बोधसुधाकराभ्याम् bodhasudhākarābhyām
बोधसुधाकरेभ्यः bodhasudhākarebhyaḥ
Ablativo बोधसुधाकरात् bodhasudhākarāt
बोधसुधाकराभ्याम् bodhasudhākarābhyām
बोधसुधाकरेभ्यः bodhasudhākarebhyaḥ
Genitivo बोधसुधाकरस्य bodhasudhākarasya
बोधसुधाकरयोः bodhasudhākarayoḥ
बोधसुधाकराणाम् bodhasudhākarāṇām
Locativo बोधसुधाकरे bodhasudhākare
बोधसुधाकरयोः bodhasudhākarayoḥ
बोधसुधाकरेषु bodhasudhākareṣu