| Singular | Dual | Plural |
Nominativo |
बोधसुधाकरः
bodhasudhākaraḥ
|
बोधसुधाकरौ
bodhasudhākarau
|
बोधसुधाकराः
bodhasudhākarāḥ
|
Vocativo |
बोधसुधाकर
bodhasudhākara
|
बोधसुधाकरौ
bodhasudhākarau
|
बोधसुधाकराः
bodhasudhākarāḥ
|
Acusativo |
बोधसुधाकरम्
bodhasudhākaram
|
बोधसुधाकरौ
bodhasudhākarau
|
बोधसुधाकरान्
bodhasudhākarān
|
Instrumental |
बोधसुधाकरेण
bodhasudhākareṇa
|
बोधसुधाकराभ्याम्
bodhasudhākarābhyām
|
बोधसुधाकरैः
bodhasudhākaraiḥ
|
Dativo |
बोधसुधाकराय
bodhasudhākarāya
|
बोधसुधाकराभ्याम्
bodhasudhākarābhyām
|
बोधसुधाकरेभ्यः
bodhasudhākarebhyaḥ
|
Ablativo |
बोधसुधाकरात्
bodhasudhākarāt
|
बोधसुधाकराभ्याम्
bodhasudhākarābhyām
|
बोधसुधाकरेभ्यः
bodhasudhākarebhyaḥ
|
Genitivo |
बोधसुधाकरस्य
bodhasudhākarasya
|
बोधसुधाकरयोः
bodhasudhākarayoḥ
|
बोधसुधाकराणाम्
bodhasudhākarāṇām
|
Locativo |
बोधसुधाकरे
bodhasudhākare
|
बोधसुधाकरयोः
bodhasudhākarayoḥ
|
बोधसुधाकरेषु
bodhasudhākareṣu
|