| Singular | Dual | Plural |
Nominative |
बोधात्मा
bodhātmā
|
बोधात्मानौ
bodhātmānau
|
बोधात्मानः
bodhātmānaḥ
|
Vocative |
बोधात्मन्
bodhātman
|
बोधात्मानौ
bodhātmānau
|
बोधात्मानः
bodhātmānaḥ
|
Accusative |
बोधात्मानम्
bodhātmānam
|
बोधात्मानौ
bodhātmānau
|
बोधात्मनः
bodhātmanaḥ
|
Instrumental |
बोधात्मना
bodhātmanā
|
बोधात्मभ्याम्
bodhātmabhyām
|
बोधात्मभिः
bodhātmabhiḥ
|
Dative |
बोधात्मने
bodhātmane
|
बोधात्मभ्याम्
bodhātmabhyām
|
बोधात्मभ्यः
bodhātmabhyaḥ
|
Ablative |
बोधात्मनः
bodhātmanaḥ
|
बोधात्मभ्याम्
bodhātmabhyām
|
बोधात्मभ्यः
bodhātmabhyaḥ
|
Genitive |
बोधात्मनः
bodhātmanaḥ
|
बोधात्मनोः
bodhātmanoḥ
|
बोधात्मनाम्
bodhātmanām
|
Locative |
बोधात्मनि
bodhātmani
|
बोधात्मनोः
bodhātmanoḥ
|
बोधात्मसु
bodhātmasu
|