Sanskrit tools

Sanskrit declension


Declension of बोधात्मन् bodhātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative बोधात्मा bodhātmā
बोधात्मानौ bodhātmānau
बोधात्मानः bodhātmānaḥ
Vocative बोधात्मन् bodhātman
बोधात्मानौ bodhātmānau
बोधात्मानः bodhātmānaḥ
Accusative बोधात्मानम् bodhātmānam
बोधात्मानौ bodhātmānau
बोधात्मनः bodhātmanaḥ
Instrumental बोधात्मना bodhātmanā
बोधात्मभ्याम् bodhātmabhyām
बोधात्मभिः bodhātmabhiḥ
Dative बोधात्मने bodhātmane
बोधात्मभ्याम् bodhātmabhyām
बोधात्मभ्यः bodhātmabhyaḥ
Ablative बोधात्मनः bodhātmanaḥ
बोधात्मभ्याम् bodhātmabhyām
बोधात्मभ्यः bodhātmabhyaḥ
Genitive बोधात्मनः bodhātmanaḥ
बोधात्मनोः bodhātmanoḥ
बोधात्मनाम् bodhātmanām
Locative बोधात्मनि bodhātmani
बोधात्मनोः bodhātmanoḥ
बोधात्मसु bodhātmasu