Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधात्मन् bodhātman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo बोधात्मा bodhātmā
बोधात्मानौ bodhātmānau
बोधात्मानः bodhātmānaḥ
Vocativo बोधात्मन् bodhātman
बोधात्मानौ bodhātmānau
बोधात्मानः bodhātmānaḥ
Acusativo बोधात्मानम् bodhātmānam
बोधात्मानौ bodhātmānau
बोधात्मनः bodhātmanaḥ
Instrumental बोधात्मना bodhātmanā
बोधात्मभ्याम् bodhātmabhyām
बोधात्मभिः bodhātmabhiḥ
Dativo बोधात्मने bodhātmane
बोधात्मभ्याम् bodhātmabhyām
बोधात्मभ्यः bodhātmabhyaḥ
Ablativo बोधात्मनः bodhātmanaḥ
बोधात्मभ्याम् bodhātmabhyām
बोधात्मभ्यः bodhātmabhyaḥ
Genitivo बोधात्मनः bodhātmanaḥ
बोधात्मनोः bodhātmanoḥ
बोधात्मनाम् bodhātmanām
Locativo बोधात्मनि bodhātmani
बोधात्मनोः bodhātmanoḥ
बोधात्मसु bodhātmasu