Sanskrit tools

Sanskrit declension


Declension of बोधानन्दघन bodhānandaghana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधानन्दघनः bodhānandaghanaḥ
बोधानन्दघनौ bodhānandaghanau
बोधानन्दघनाः bodhānandaghanāḥ
Vocative बोधानन्दघन bodhānandaghana
बोधानन्दघनौ bodhānandaghanau
बोधानन्दघनाः bodhānandaghanāḥ
Accusative बोधानन्दघनम् bodhānandaghanam
बोधानन्दघनौ bodhānandaghanau
बोधानन्दघनान् bodhānandaghanān
Instrumental बोधानन्दघनेन bodhānandaghanena
बोधानन्दघनाभ्याम् bodhānandaghanābhyām
बोधानन्दघनैः bodhānandaghanaiḥ
Dative बोधानन्दघनाय bodhānandaghanāya
बोधानन्दघनाभ्याम् bodhānandaghanābhyām
बोधानन्दघनेभ्यः bodhānandaghanebhyaḥ
Ablative बोधानन्दघनात् bodhānandaghanāt
बोधानन्दघनाभ्याम् bodhānandaghanābhyām
बोधानन्दघनेभ्यः bodhānandaghanebhyaḥ
Genitive बोधानन्दघनस्य bodhānandaghanasya
बोधानन्दघनयोः bodhānandaghanayoḥ
बोधानन्दघनानाम् bodhānandaghanānām
Locative बोधानन्दघने bodhānandaghane
बोधानन्दघनयोः bodhānandaghanayoḥ
बोधानन्दघनेषु bodhānandaghaneṣu