| Singular | Dual | Plural |
Nominative |
बोधानन्दघनः
bodhānandaghanaḥ
|
बोधानन्दघनौ
bodhānandaghanau
|
बोधानन्दघनाः
bodhānandaghanāḥ
|
Vocative |
बोधानन्दघन
bodhānandaghana
|
बोधानन्दघनौ
bodhānandaghanau
|
बोधानन्दघनाः
bodhānandaghanāḥ
|
Accusative |
बोधानन्दघनम्
bodhānandaghanam
|
बोधानन्दघनौ
bodhānandaghanau
|
बोधानन्दघनान्
bodhānandaghanān
|
Instrumental |
बोधानन्दघनेन
bodhānandaghanena
|
बोधानन्दघनाभ्याम्
bodhānandaghanābhyām
|
बोधानन्दघनैः
bodhānandaghanaiḥ
|
Dative |
बोधानन्दघनाय
bodhānandaghanāya
|
बोधानन्दघनाभ्याम्
bodhānandaghanābhyām
|
बोधानन्दघनेभ्यः
bodhānandaghanebhyaḥ
|
Ablative |
बोधानन्दघनात्
bodhānandaghanāt
|
बोधानन्दघनाभ्याम्
bodhānandaghanābhyām
|
बोधानन्दघनेभ्यः
bodhānandaghanebhyaḥ
|
Genitive |
बोधानन्दघनस्य
bodhānandaghanasya
|
बोधानन्दघनयोः
bodhānandaghanayoḥ
|
बोधानन्दघनानाम्
bodhānandaghanānām
|
Locative |
बोधानन्दघने
bodhānandaghane
|
बोधानन्दघनयोः
bodhānandaghanayoḥ
|
बोधानन्दघनेषु
bodhānandaghaneṣu
|