Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बोधानन्दघन bodhānandaghana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधानन्दघनः bodhānandaghanaḥ
बोधानन्दघनौ bodhānandaghanau
बोधानन्दघनाः bodhānandaghanāḥ
Vocativo बोधानन्दघन bodhānandaghana
बोधानन्दघनौ bodhānandaghanau
बोधानन्दघनाः bodhānandaghanāḥ
Acusativo बोधानन्दघनम् bodhānandaghanam
बोधानन्दघनौ bodhānandaghanau
बोधानन्दघनान् bodhānandaghanān
Instrumental बोधानन्दघनेन bodhānandaghanena
बोधानन्दघनाभ्याम् bodhānandaghanābhyām
बोधानन्दघनैः bodhānandaghanaiḥ
Dativo बोधानन्दघनाय bodhānandaghanāya
बोधानन्दघनाभ्याम् bodhānandaghanābhyām
बोधानन्दघनेभ्यः bodhānandaghanebhyaḥ
Ablativo बोधानन्दघनात् bodhānandaghanāt
बोधानन्दघनाभ्याम् bodhānandaghanābhyām
बोधानन्दघनेभ्यः bodhānandaghanebhyaḥ
Genitivo बोधानन्दघनस्य bodhānandaghanasya
बोधानन्दघनयोः bodhānandaghanayoḥ
बोधानन्दघनानाम् bodhānandaghanānām
Locativo बोधानन्दघने bodhānandaghane
बोधानन्दघनयोः bodhānandaghanayoḥ
बोधानन्दघनेषु bodhānandaghaneṣu