Sanskrit tools

Sanskrit declension


Declension of बोधारण्ययति bodhāraṇyayati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधारण्ययतिः bodhāraṇyayatiḥ
बोधारण्ययती bodhāraṇyayatī
बोधारण्ययतयः bodhāraṇyayatayaḥ
Vocative बोधारण्ययते bodhāraṇyayate
बोधारण्ययती bodhāraṇyayatī
बोधारण्ययतयः bodhāraṇyayatayaḥ
Accusative बोधारण्ययतिम् bodhāraṇyayatim
बोधारण्ययती bodhāraṇyayatī
बोधारण्ययतीन् bodhāraṇyayatīn
Instrumental बोधारण्ययतिना bodhāraṇyayatinā
बोधारण्ययतिभ्याम् bodhāraṇyayatibhyām
बोधारण्ययतिभिः bodhāraṇyayatibhiḥ
Dative बोधारण्ययतये bodhāraṇyayataye
बोधारण्ययतिभ्याम् bodhāraṇyayatibhyām
बोधारण्ययतिभ्यः bodhāraṇyayatibhyaḥ
Ablative बोधारण्ययतेः bodhāraṇyayateḥ
बोधारण्ययतिभ्याम् bodhāraṇyayatibhyām
बोधारण्ययतिभ्यः bodhāraṇyayatibhyaḥ
Genitive बोधारण्ययतेः bodhāraṇyayateḥ
बोधारण्ययत्योः bodhāraṇyayatyoḥ
बोधारण्ययतीनाम् bodhāraṇyayatīnām
Locative बोधारण्ययतौ bodhāraṇyayatau
बोधारण्ययत्योः bodhāraṇyayatyoḥ
बोधारण्ययतिषु bodhāraṇyayatiṣu