| Singular | Dual | Plural |
Nominativo |
बोधारण्ययतिः
bodhāraṇyayatiḥ
|
बोधारण्ययती
bodhāraṇyayatī
|
बोधारण्ययतयः
bodhāraṇyayatayaḥ
|
Vocativo |
बोधारण्ययते
bodhāraṇyayate
|
बोधारण्ययती
bodhāraṇyayatī
|
बोधारण्ययतयः
bodhāraṇyayatayaḥ
|
Acusativo |
बोधारण्ययतिम्
bodhāraṇyayatim
|
बोधारण्ययती
bodhāraṇyayatī
|
बोधारण्ययतीन्
bodhāraṇyayatīn
|
Instrumental |
बोधारण्ययतिना
bodhāraṇyayatinā
|
बोधारण्ययतिभ्याम्
bodhāraṇyayatibhyām
|
बोधारण्ययतिभिः
bodhāraṇyayatibhiḥ
|
Dativo |
बोधारण्ययतये
bodhāraṇyayataye
|
बोधारण्ययतिभ्याम्
bodhāraṇyayatibhyām
|
बोधारण्ययतिभ्यः
bodhāraṇyayatibhyaḥ
|
Ablativo |
बोधारण्ययतेः
bodhāraṇyayateḥ
|
बोधारण्ययतिभ्याम्
bodhāraṇyayatibhyām
|
बोधारण्ययतिभ्यः
bodhāraṇyayatibhyaḥ
|
Genitivo |
बोधारण्ययतेः
bodhāraṇyayateḥ
|
बोधारण्ययत्योः
bodhāraṇyayatyoḥ
|
बोधारण्ययतीनाम्
bodhāraṇyayatīnām
|
Locativo |
बोधारण्ययतौ
bodhāraṇyayatau
|
बोधारण्ययत्योः
bodhāraṇyayatyoḥ
|
बोधारण्ययतिषु
bodhāraṇyayatiṣu
|