Sanskrit tools

Sanskrit declension


Declension of बोधन bodhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधनः bodhanaḥ
बोधनौ bodhanau
बोधनाः bodhanāḥ
Vocative बोधन bodhana
बोधनौ bodhanau
बोधनाः bodhanāḥ
Accusative बोधनम् bodhanam
बोधनौ bodhanau
बोधनान् bodhanān
Instrumental बोधनेन bodhanena
बोधनाभ्याम् bodhanābhyām
बोधनैः bodhanaiḥ
Dative बोधनाय bodhanāya
बोधनाभ्याम् bodhanābhyām
बोधनेभ्यः bodhanebhyaḥ
Ablative बोधनात् bodhanāt
बोधनाभ्याम् bodhanābhyām
बोधनेभ्यः bodhanebhyaḥ
Genitive बोधनस्य bodhanasya
बोधनयोः bodhanayoḥ
बोधनानाम् bodhanānām
Locative बोधने bodhane
बोधनयोः bodhanayoḥ
बोधनेषु bodhaneṣu