Singular | Dual | Plural | |
Nominativo |
बोधनः
bodhanaḥ |
बोधनौ
bodhanau |
बोधनाः
bodhanāḥ |
Vocativo |
बोधन
bodhana |
बोधनौ
bodhanau |
बोधनाः
bodhanāḥ |
Acusativo |
बोधनम्
bodhanam |
बोधनौ
bodhanau |
बोधनान्
bodhanān |
Instrumental |
बोधनेन
bodhanena |
बोधनाभ्याम्
bodhanābhyām |
बोधनैः
bodhanaiḥ |
Dativo |
बोधनाय
bodhanāya |
बोधनाभ्याम्
bodhanābhyām |
बोधनेभ्यः
bodhanebhyaḥ |
Ablativo |
बोधनात्
bodhanāt |
बोधनाभ्याम्
bodhanābhyām |
बोधनेभ्यः
bodhanebhyaḥ |
Genitivo |
बोधनस्य
bodhanasya |
बोधनयोः
bodhanayoḥ |
बोधनानाम्
bodhanānām |
Locativo |
बोधने
bodhane |
बोधनयोः
bodhanayoḥ |
बोधनेषु
bodhaneṣu |