Sanskrit tools

Sanskrit declension


Declension of बोधनीया bodhanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधनीया bodhanīyā
बोधनीये bodhanīye
बोधनीयाः bodhanīyāḥ
Vocative बोधनीये bodhanīye
बोधनीये bodhanīye
बोधनीयाः bodhanīyāḥ
Accusative बोधनीयाम् bodhanīyām
बोधनीये bodhanīye
बोधनीयाः bodhanīyāḥ
Instrumental बोधनीयया bodhanīyayā
बोधनीयाभ्याम् bodhanīyābhyām
बोधनीयाभिः bodhanīyābhiḥ
Dative बोधनीयायै bodhanīyāyai
बोधनीयाभ्याम् bodhanīyābhyām
बोधनीयाभ्यः bodhanīyābhyaḥ
Ablative बोधनीयायाः bodhanīyāyāḥ
बोधनीयाभ्याम् bodhanīyābhyām
बोधनीयाभ्यः bodhanīyābhyaḥ
Genitive बोधनीयायाः bodhanīyāyāḥ
बोधनीययोः bodhanīyayoḥ
बोधनीयानाम् bodhanīyānām
Locative बोधनीयायाम् bodhanīyāyām
बोधनीययोः bodhanīyayoḥ
बोधनीयासु bodhanīyāsu