| Singular | Dual | Plural |
Nominative |
बोधनीया
bodhanīyā
|
बोधनीये
bodhanīye
|
बोधनीयाः
bodhanīyāḥ
|
Vocative |
बोधनीये
bodhanīye
|
बोधनीये
bodhanīye
|
बोधनीयाः
bodhanīyāḥ
|
Accusative |
बोधनीयाम्
bodhanīyām
|
बोधनीये
bodhanīye
|
बोधनीयाः
bodhanīyāḥ
|
Instrumental |
बोधनीयया
bodhanīyayā
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयाभिः
bodhanīyābhiḥ
|
Dative |
बोधनीयायै
bodhanīyāyai
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयाभ्यः
bodhanīyābhyaḥ
|
Ablative |
बोधनीयायाः
bodhanīyāyāḥ
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयाभ्यः
bodhanīyābhyaḥ
|
Genitive |
बोधनीयायाः
bodhanīyāyāḥ
|
बोधनीययोः
bodhanīyayoḥ
|
बोधनीयानाम्
bodhanīyānām
|
Locative |
बोधनीयायाम्
bodhanīyāyām
|
बोधनीययोः
bodhanīyayoḥ
|
बोधनीयासु
bodhanīyāsu
|