| Singular | Dual | Plural |
Nominativo |
बोधनीया
bodhanīyā
|
बोधनीये
bodhanīye
|
बोधनीयाः
bodhanīyāḥ
|
Vocativo |
बोधनीये
bodhanīye
|
बोधनीये
bodhanīye
|
बोधनीयाः
bodhanīyāḥ
|
Acusativo |
बोधनीयाम्
bodhanīyām
|
बोधनीये
bodhanīye
|
बोधनीयाः
bodhanīyāḥ
|
Instrumental |
बोधनीयया
bodhanīyayā
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयाभिः
bodhanīyābhiḥ
|
Dativo |
बोधनीयायै
bodhanīyāyai
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयाभ्यः
bodhanīyābhyaḥ
|
Ablativo |
बोधनीयायाः
bodhanīyāyāḥ
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयाभ्यः
bodhanīyābhyaḥ
|
Genitivo |
बोधनीयायाः
bodhanīyāyāḥ
|
बोधनीययोः
bodhanīyayoḥ
|
बोधनीयानाम्
bodhanīyānām
|
Locativo |
बोधनीयायाम्
bodhanīyāyām
|
बोधनीययोः
bodhanīyayoḥ
|
बोधनीयासु
bodhanīyāsu
|