| Singular | Dual | Plural |
Nominative |
बोधनीयम्
bodhanīyam
|
बोधनीये
bodhanīye
|
बोधनीयानि
bodhanīyāni
|
Vocative |
बोधनीय
bodhanīya
|
बोधनीये
bodhanīye
|
बोधनीयानि
bodhanīyāni
|
Accusative |
बोधनीयम्
bodhanīyam
|
बोधनीये
bodhanīye
|
बोधनीयानि
bodhanīyāni
|
Instrumental |
बोधनीयेन
bodhanīyena
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयैः
bodhanīyaiḥ
|
Dative |
बोधनीयाय
bodhanīyāya
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयेभ्यः
bodhanīyebhyaḥ
|
Ablative |
बोधनीयात्
bodhanīyāt
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयेभ्यः
bodhanīyebhyaḥ
|
Genitive |
बोधनीयस्य
bodhanīyasya
|
बोधनीययोः
bodhanīyayoḥ
|
बोधनीयानाम्
bodhanīyānām
|
Locative |
बोधनीये
bodhanīye
|
बोधनीययोः
bodhanīyayoḥ
|
बोधनीयेषु
bodhanīyeṣu
|