Sanskrit tools

Sanskrit declension


Declension of बोधनीय bodhanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधनीयम् bodhanīyam
बोधनीये bodhanīye
बोधनीयानि bodhanīyāni
Vocative बोधनीय bodhanīya
बोधनीये bodhanīye
बोधनीयानि bodhanīyāni
Accusative बोधनीयम् bodhanīyam
बोधनीये bodhanīye
बोधनीयानि bodhanīyāni
Instrumental बोधनीयेन bodhanīyena
बोधनीयाभ्याम् bodhanīyābhyām
बोधनीयैः bodhanīyaiḥ
Dative बोधनीयाय bodhanīyāya
बोधनीयाभ्याम् bodhanīyābhyām
बोधनीयेभ्यः bodhanīyebhyaḥ
Ablative बोधनीयात् bodhanīyāt
बोधनीयाभ्याम् bodhanīyābhyām
बोधनीयेभ्यः bodhanīyebhyaḥ
Genitive बोधनीयस्य bodhanīyasya
बोधनीययोः bodhanīyayoḥ
बोधनीयानाम् bodhanīyānām
Locative बोधनीये bodhanīye
बोधनीययोः bodhanīyayoḥ
बोधनीयेषु bodhanīyeṣu