| Singular | Dual | Plural |
Nominativo |
बोधनीयम्
bodhanīyam
|
बोधनीये
bodhanīye
|
बोधनीयानि
bodhanīyāni
|
Vocativo |
बोधनीय
bodhanīya
|
बोधनीये
bodhanīye
|
बोधनीयानि
bodhanīyāni
|
Acusativo |
बोधनीयम्
bodhanīyam
|
बोधनीये
bodhanīye
|
बोधनीयानि
bodhanīyāni
|
Instrumental |
बोधनीयेन
bodhanīyena
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयैः
bodhanīyaiḥ
|
Dativo |
बोधनीयाय
bodhanīyāya
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयेभ्यः
bodhanīyebhyaḥ
|
Ablativo |
बोधनीयात्
bodhanīyāt
|
बोधनीयाभ्याम्
bodhanīyābhyām
|
बोधनीयेभ्यः
bodhanīyebhyaḥ
|
Genitivo |
बोधनीयस्य
bodhanīyasya
|
बोधनीययोः
bodhanīyayoḥ
|
बोधनीयानाम्
bodhanīyānām
|
Locativo |
बोधनीये
bodhanīye
|
बोधनीययोः
bodhanīyayoḥ
|
बोधनीयेषु
bodhanīyeṣu
|