Sanskrit tools

Sanskrit declension


Declension of बोधयितव्या bodhayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधयितव्या bodhayitavyā
बोधयितव्ये bodhayitavye
बोधयितव्याः bodhayitavyāḥ
Vocative बोधयितव्ये bodhayitavye
बोधयितव्ये bodhayitavye
बोधयितव्याः bodhayitavyāḥ
Accusative बोधयितव्याम् bodhayitavyām
बोधयितव्ये bodhayitavye
बोधयितव्याः bodhayitavyāḥ
Instrumental बोधयितव्यया bodhayitavyayā
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्याभिः bodhayitavyābhiḥ
Dative बोधयितव्यायै bodhayitavyāyai
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्याभ्यः bodhayitavyābhyaḥ
Ablative बोधयितव्यायाः bodhayitavyāyāḥ
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्याभ्यः bodhayitavyābhyaḥ
Genitive बोधयितव्यायाः bodhayitavyāyāḥ
बोधयितव्ययोः bodhayitavyayoḥ
बोधयितव्यानाम् bodhayitavyānām
Locative बोधयितव्यायाम् bodhayitavyāyām
बोधयितव्ययोः bodhayitavyayoḥ
बोधयितव्यासु bodhayitavyāsu