| Singular | Dual | Plural |
Nominativo |
बोधयितव्या
bodhayitavyā
|
बोधयितव्ये
bodhayitavye
|
बोधयितव्याः
bodhayitavyāḥ
|
Vocativo |
बोधयितव्ये
bodhayitavye
|
बोधयितव्ये
bodhayitavye
|
बोधयितव्याः
bodhayitavyāḥ
|
Acusativo |
बोधयितव्याम्
bodhayitavyām
|
बोधयितव्ये
bodhayitavye
|
बोधयितव्याः
bodhayitavyāḥ
|
Instrumental |
बोधयितव्यया
bodhayitavyayā
|
बोधयितव्याभ्याम्
bodhayitavyābhyām
|
बोधयितव्याभिः
bodhayitavyābhiḥ
|
Dativo |
बोधयितव्यायै
bodhayitavyāyai
|
बोधयितव्याभ्याम्
bodhayitavyābhyām
|
बोधयितव्याभ्यः
bodhayitavyābhyaḥ
|
Ablativo |
बोधयितव्यायाः
bodhayitavyāyāḥ
|
बोधयितव्याभ्याम्
bodhayitavyābhyām
|
बोधयितव्याभ्यः
bodhayitavyābhyaḥ
|
Genitivo |
बोधयितव्यायाः
bodhayitavyāyāḥ
|
बोधयितव्ययोः
bodhayitavyayoḥ
|
बोधयितव्यानाम्
bodhayitavyānām
|
Locativo |
बोधयितव्यायाम्
bodhayitavyāyām
|
बोधयितव्ययोः
bodhayitavyayoḥ
|
बोधयितव्यासु
bodhayitavyāsu
|