Sanskrit tools

Sanskrit declension


Declension of बोधयितव्य bodhayitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधयितव्यम् bodhayitavyam
बोधयितव्ये bodhayitavye
बोधयितव्यानि bodhayitavyāni
Vocative बोधयितव्य bodhayitavya
बोधयितव्ये bodhayitavye
बोधयितव्यानि bodhayitavyāni
Accusative बोधयितव्यम् bodhayitavyam
बोधयितव्ये bodhayitavye
बोधयितव्यानि bodhayitavyāni
Instrumental बोधयितव्येन bodhayitavyena
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्यैः bodhayitavyaiḥ
Dative बोधयितव्याय bodhayitavyāya
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्येभ्यः bodhayitavyebhyaḥ
Ablative बोधयितव्यात् bodhayitavyāt
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्येभ्यः bodhayitavyebhyaḥ
Genitive बोधयितव्यस्य bodhayitavyasya
बोधयितव्ययोः bodhayitavyayoḥ
बोधयितव्यानाम् bodhayitavyānām
Locative बोधयितव्ये bodhayitavye
बोधयितव्ययोः bodhayitavyayoḥ
बोधयितव्येषु bodhayitavyeṣu