| Singular | Dual | Plural |
Nominative |
बोधयितव्यम्
bodhayitavyam
|
बोधयितव्ये
bodhayitavye
|
बोधयितव्यानि
bodhayitavyāni
|
Vocative |
बोधयितव्य
bodhayitavya
|
बोधयितव्ये
bodhayitavye
|
बोधयितव्यानि
bodhayitavyāni
|
Accusative |
बोधयितव्यम्
bodhayitavyam
|
बोधयितव्ये
bodhayitavye
|
बोधयितव्यानि
bodhayitavyāni
|
Instrumental |
बोधयितव्येन
bodhayitavyena
|
बोधयितव्याभ्याम्
bodhayitavyābhyām
|
बोधयितव्यैः
bodhayitavyaiḥ
|
Dative |
बोधयितव्याय
bodhayitavyāya
|
बोधयितव्याभ्याम्
bodhayitavyābhyām
|
बोधयितव्येभ्यः
bodhayitavyebhyaḥ
|
Ablative |
बोधयितव्यात्
bodhayitavyāt
|
बोधयितव्याभ्याम्
bodhayitavyābhyām
|
बोधयितव्येभ्यः
bodhayitavyebhyaḥ
|
Genitive |
बोधयितव्यस्य
bodhayitavyasya
|
बोधयितव्ययोः
bodhayitavyayoḥ
|
बोधयितव्यानाम्
bodhayitavyānām
|
Locative |
बोधयितव्ये
bodhayitavye
|
बोधयितव्ययोः
bodhayitavyayoḥ
|
बोधयितव्येषु
bodhayitavyeṣu
|