Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधयितव्य bodhayitavya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधयितव्यम् bodhayitavyam
बोधयितव्ये bodhayitavye
बोधयितव्यानि bodhayitavyāni
Vocativo बोधयितव्य bodhayitavya
बोधयितव्ये bodhayitavye
बोधयितव्यानि bodhayitavyāni
Acusativo बोधयितव्यम् bodhayitavyam
बोधयितव्ये bodhayitavye
बोधयितव्यानि bodhayitavyāni
Instrumental बोधयितव्येन bodhayitavyena
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्यैः bodhayitavyaiḥ
Dativo बोधयितव्याय bodhayitavyāya
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्येभ्यः bodhayitavyebhyaḥ
Ablativo बोधयितव्यात् bodhayitavyāt
बोधयितव्याभ्याम् bodhayitavyābhyām
बोधयितव्येभ्यः bodhayitavyebhyaḥ
Genitivo बोधयितव्यस्य bodhayitavyasya
बोधयितव्ययोः bodhayitavyayoḥ
बोधयितव्यानाम् bodhayitavyānām
Locativo बोधयितव्ये bodhayitavye
बोधयितव्ययोः bodhayitavyayoḥ
बोधयितव्येषु bodhayitavyeṣu