Sanskrit tools

Sanskrit declension


Declension of बोधयिष्णु bodhayiṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधयिष्णुः bodhayiṣṇuḥ
बोधयिष्णू bodhayiṣṇū
बोधयिष्णवः bodhayiṣṇavaḥ
Vocative बोधयिष्णो bodhayiṣṇo
बोधयिष्णू bodhayiṣṇū
बोधयिष्णवः bodhayiṣṇavaḥ
Accusative बोधयिष्णुम् bodhayiṣṇum
बोधयिष्णू bodhayiṣṇū
बोधयिष्णूः bodhayiṣṇūḥ
Instrumental बोधयिष्ण्वा bodhayiṣṇvā
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभिः bodhayiṣṇubhiḥ
Dative बोधयिष्णवे bodhayiṣṇave
बोधयिष्ण्वै bodhayiṣṇvai
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभ्यः bodhayiṣṇubhyaḥ
Ablative बोधयिष्णोः bodhayiṣṇoḥ
बोधयिष्ण्वाः bodhayiṣṇvāḥ
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभ्यः bodhayiṣṇubhyaḥ
Genitive बोधयिष्णोः bodhayiṣṇoḥ
बोधयिष्ण्वाः bodhayiṣṇvāḥ
बोधयिष्ण्वोः bodhayiṣṇvoḥ
बोधयिष्णूनाम् bodhayiṣṇūnām
Locative बोधयिष्णौ bodhayiṣṇau
बोधयिष्ण्वाम् bodhayiṣṇvām
बोधयिष्ण्वोः bodhayiṣṇvoḥ
बोधयिष्णुषु bodhayiṣṇuṣu