Singular | Dual | Plural | |
Nominativo |
बोधयिष्णुः
bodhayiṣṇuḥ |
बोधयिष्णू
bodhayiṣṇū |
बोधयिष्णवः
bodhayiṣṇavaḥ |
Vocativo |
बोधयिष्णो
bodhayiṣṇo |
बोधयिष्णू
bodhayiṣṇū |
बोधयिष्णवः
bodhayiṣṇavaḥ |
Acusativo |
बोधयिष्णुम्
bodhayiṣṇum |
बोधयिष्णू
bodhayiṣṇū |
बोधयिष्णूः
bodhayiṣṇūḥ |
Instrumental |
बोधयिष्ण्वा
bodhayiṣṇvā |
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām |
बोधयिष्णुभिः
bodhayiṣṇubhiḥ |
Dativo |
बोधयिष्णवे
bodhayiṣṇave बोधयिष्ण्वै bodhayiṣṇvai |
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām |
बोधयिष्णुभ्यः
bodhayiṣṇubhyaḥ |
Ablativo |
बोधयिष्णोः
bodhayiṣṇoḥ बोधयिष्ण्वाः bodhayiṣṇvāḥ |
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām |
बोधयिष्णुभ्यः
bodhayiṣṇubhyaḥ |
Genitivo |
बोधयिष्णोः
bodhayiṣṇoḥ बोधयिष्ण्वाः bodhayiṣṇvāḥ |
बोधयिष्ण्वोः
bodhayiṣṇvoḥ |
बोधयिष्णूनाम्
bodhayiṣṇūnām |
Locativo |
बोधयिष्णौ
bodhayiṣṇau बोधयिष्ण्वाम् bodhayiṣṇvām |
बोधयिष्ण्वोः
bodhayiṣṇvoḥ |
बोधयिष्णुषु
bodhayiṣṇuṣu |