Singular | Dual | Plural | |
Nominative |
बोधयिष्णु
bodhayiṣṇu |
बोधयिष्णुनी
bodhayiṣṇunī |
बोधयिष्णूनि
bodhayiṣṇūni |
Vocative |
बोधयिष्णो
bodhayiṣṇo बोधयिष्णु bodhayiṣṇu |
बोधयिष्णुनी
bodhayiṣṇunī |
बोधयिष्णूनि
bodhayiṣṇūni |
Accusative |
बोधयिष्णु
bodhayiṣṇu |
बोधयिष्णुनी
bodhayiṣṇunī |
बोधयिष्णूनि
bodhayiṣṇūni |
Instrumental |
बोधयिष्णुना
bodhayiṣṇunā |
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām |
बोधयिष्णुभिः
bodhayiṣṇubhiḥ |
Dative |
बोधयिष्णुने
bodhayiṣṇune |
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām |
बोधयिष्णुभ्यः
bodhayiṣṇubhyaḥ |
Ablative |
बोधयिष्णुनः
bodhayiṣṇunaḥ |
बोधयिष्णुभ्याम्
bodhayiṣṇubhyām |
बोधयिष्णुभ्यः
bodhayiṣṇubhyaḥ |
Genitive |
बोधयिष्णुनः
bodhayiṣṇunaḥ |
बोधयिष्णुनोः
bodhayiṣṇunoḥ |
बोधयिष्णूनाम्
bodhayiṣṇūnām |
Locative |
बोधयिष्णुनि
bodhayiṣṇuni |
बोधयिष्णुनोः
bodhayiṣṇunoḥ |
बोधयिष्णुषु
bodhayiṣṇuṣu |