Sanskrit tools

Sanskrit declension


Declension of बोधयिष्णु bodhayiṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधयिष्णु bodhayiṣṇu
बोधयिष्णुनी bodhayiṣṇunī
बोधयिष्णूनि bodhayiṣṇūni
Vocative बोधयिष्णो bodhayiṣṇo
बोधयिष्णु bodhayiṣṇu
बोधयिष्णुनी bodhayiṣṇunī
बोधयिष्णूनि bodhayiṣṇūni
Accusative बोधयिष्णु bodhayiṣṇu
बोधयिष्णुनी bodhayiṣṇunī
बोधयिष्णूनि bodhayiṣṇūni
Instrumental बोधयिष्णुना bodhayiṣṇunā
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभिः bodhayiṣṇubhiḥ
Dative बोधयिष्णुने bodhayiṣṇune
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभ्यः bodhayiṣṇubhyaḥ
Ablative बोधयिष्णुनः bodhayiṣṇunaḥ
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभ्यः bodhayiṣṇubhyaḥ
Genitive बोधयिष्णुनः bodhayiṣṇunaḥ
बोधयिष्णुनोः bodhayiṣṇunoḥ
बोधयिष्णूनाम् bodhayiṣṇūnām
Locative बोधयिष्णुनि bodhayiṣṇuni
बोधयिष्णुनोः bodhayiṣṇunoḥ
बोधयिष्णुषु bodhayiṣṇuṣu