Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधयिष्णु bodhayiṣṇu, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधयिष्णु bodhayiṣṇu
बोधयिष्णुनी bodhayiṣṇunī
बोधयिष्णूनि bodhayiṣṇūni
Vocativo बोधयिष्णो bodhayiṣṇo
बोधयिष्णु bodhayiṣṇu
बोधयिष्णुनी bodhayiṣṇunī
बोधयिष्णूनि bodhayiṣṇūni
Acusativo बोधयिष्णु bodhayiṣṇu
बोधयिष्णुनी bodhayiṣṇunī
बोधयिष्णूनि bodhayiṣṇūni
Instrumental बोधयिष्णुना bodhayiṣṇunā
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभिः bodhayiṣṇubhiḥ
Dativo बोधयिष्णुने bodhayiṣṇune
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभ्यः bodhayiṣṇubhyaḥ
Ablativo बोधयिष्णुनः bodhayiṣṇunaḥ
बोधयिष्णुभ्याम् bodhayiṣṇubhyām
बोधयिष्णुभ्यः bodhayiṣṇubhyaḥ
Genitivo बोधयिष्णुनः bodhayiṣṇunaḥ
बोधयिष्णुनोः bodhayiṣṇunoḥ
बोधयिष्णूनाम् bodhayiṣṇūnām
Locativo बोधयिष्णुनि bodhayiṣṇuni
बोधयिष्णुनोः bodhayiṣṇunoḥ
बोधयिष्णुषु bodhayiṣṇuṣu