Sanskrit tools

Sanskrit declension


Declension of बोधाना bodhānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधाना bodhānā
बोधाने bodhāne
बोधानाः bodhānāḥ
Vocative बोधाने bodhāne
बोधाने bodhāne
बोधानाः bodhānāḥ
Accusative बोधानाम् bodhānām
बोधाने bodhāne
बोधानाः bodhānāḥ
Instrumental बोधानया bodhānayā
बोधानाभ्याम् bodhānābhyām
बोधानाभिः bodhānābhiḥ
Dative बोधानायै bodhānāyai
बोधानाभ्याम् bodhānābhyām
बोधानाभ्यः bodhānābhyaḥ
Ablative बोधानायाः bodhānāyāḥ
बोधानाभ्याम् bodhānābhyām
बोधानाभ्यः bodhānābhyaḥ
Genitive बोधानायाः bodhānāyāḥ
बोधानयोः bodhānayoḥ
बोधानानाम् bodhānānām
Locative बोधानायाम् bodhānāyām
बोधानयोः bodhānayoḥ
बोधानासु bodhānāsu