Singular | Dual | Plural | |
Nominative |
बोधाना
bodhānā |
बोधाने
bodhāne |
बोधानाः
bodhānāḥ |
Vocative |
बोधाने
bodhāne |
बोधाने
bodhāne |
बोधानाः
bodhānāḥ |
Accusative |
बोधानाम्
bodhānām |
बोधाने
bodhāne |
बोधानाः
bodhānāḥ |
Instrumental |
बोधानया
bodhānayā |
बोधानाभ्याम्
bodhānābhyām |
बोधानाभिः
bodhānābhiḥ |
Dative |
बोधानायै
bodhānāyai |
बोधानाभ्याम्
bodhānābhyām |
बोधानाभ्यः
bodhānābhyaḥ |
Ablative |
बोधानायाः
bodhānāyāḥ |
बोधानाभ्याम्
bodhānābhyām |
बोधानाभ्यः
bodhānābhyaḥ |
Genitive |
बोधानायाः
bodhānāyāḥ |
बोधानयोः
bodhānayoḥ |
बोधानानाम्
bodhānānām |
Locative |
बोधानायाम्
bodhānāyām |
बोधानयोः
bodhānayoḥ |
बोधानासु
bodhānāsu |