Singular | Dual | Plural | |
Nominativo |
बोधाना
bodhānā |
बोधाने
bodhāne |
बोधानाः
bodhānāḥ |
Vocativo |
बोधाने
bodhāne |
बोधाने
bodhāne |
बोधानाः
bodhānāḥ |
Acusativo |
बोधानाम्
bodhānām |
बोधाने
bodhāne |
बोधानाः
bodhānāḥ |
Instrumental |
बोधानया
bodhānayā |
बोधानाभ्याम्
bodhānābhyām |
बोधानाभिः
bodhānābhiḥ |
Dativo |
बोधानायै
bodhānāyai |
बोधानाभ्याम्
bodhānābhyām |
बोधानाभ्यः
bodhānābhyaḥ |
Ablativo |
बोधानायाः
bodhānāyāḥ |
बोधानाभ्याम्
bodhānābhyām |
बोधानाभ्यः
bodhānābhyaḥ |
Genitivo |
बोधानायाः
bodhānāyāḥ |
बोधानयोः
bodhānayoḥ |
बोधानानाम्
bodhānānām |
Locativo |
बोधानायाम्
bodhānāyām |
बोधानयोः
bodhānayoḥ |
बोधानासु
bodhānāsu |