Sanskrit tools

Sanskrit declension


Declension of बोधान bodhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधानम् bodhānam
बोधाने bodhāne
बोधानानि bodhānāni
Vocative बोधान bodhāna
बोधाने bodhāne
बोधानानि bodhānāni
Accusative बोधानम् bodhānam
बोधाने bodhāne
बोधानानि bodhānāni
Instrumental बोधानेन bodhānena
बोधानाभ्याम् bodhānābhyām
बोधानैः bodhānaiḥ
Dative बोधानाय bodhānāya
बोधानाभ्याम् bodhānābhyām
बोधानेभ्यः bodhānebhyaḥ
Ablative बोधानात् bodhānāt
बोधानाभ्याम् bodhānābhyām
बोधानेभ्यः bodhānebhyaḥ
Genitive बोधानस्य bodhānasya
बोधानयोः bodhānayoḥ
बोधानानाम् bodhānānām
Locative बोधाने bodhāne
बोधानयोः bodhānayoḥ
बोधानेषु bodhāneṣu