Singular | Dual | Plural | |
Nominativo |
बोधानम्
bodhānam |
बोधाने
bodhāne |
बोधानानि
bodhānāni |
Vocativo |
बोधान
bodhāna |
बोधाने
bodhāne |
बोधानानि
bodhānāni |
Acusativo |
बोधानम्
bodhānam |
बोधाने
bodhāne |
बोधानानि
bodhānāni |
Instrumental |
बोधानेन
bodhānena |
बोधानाभ्याम्
bodhānābhyām |
बोधानैः
bodhānaiḥ |
Dativo |
बोधानाय
bodhānāya |
बोधानाभ्याम्
bodhānābhyām |
बोधानेभ्यः
bodhānebhyaḥ |
Ablativo |
बोधानात्
bodhānāt |
बोधानाभ्याम्
bodhānābhyām |
बोधानेभ्यः
bodhānebhyaḥ |
Genitivo |
बोधानस्य
bodhānasya |
बोधानयोः
bodhānayoḥ |
बोधानानाम्
bodhānānām |
Locativo |
बोधाने
bodhāne |
बोधानयोः
bodhānayoḥ |
बोधानेषु
bodhāneṣu |