| Singular | Dual | Plural |
Nominative |
बोधायनकल्पविवरणम्
bodhāyanakalpavivaraṇam
|
बोधायनकल्पविवरणे
bodhāyanakalpavivaraṇe
|
बोधायनकल्पविवरणानि
bodhāyanakalpavivaraṇāni
|
Vocative |
बोधायनकल्पविवरण
bodhāyanakalpavivaraṇa
|
बोधायनकल्पविवरणे
bodhāyanakalpavivaraṇe
|
बोधायनकल्पविवरणानि
bodhāyanakalpavivaraṇāni
|
Accusative |
बोधायनकल्पविवरणम्
bodhāyanakalpavivaraṇam
|
बोधायनकल्पविवरणे
bodhāyanakalpavivaraṇe
|
बोधायनकल्पविवरणानि
bodhāyanakalpavivaraṇāni
|
Instrumental |
बोधायनकल्पविवरणेन
bodhāyanakalpavivaraṇena
|
बोधायनकल्पविवरणाभ्याम्
bodhāyanakalpavivaraṇābhyām
|
बोधायनकल्पविवरणैः
bodhāyanakalpavivaraṇaiḥ
|
Dative |
बोधायनकल्पविवरणाय
bodhāyanakalpavivaraṇāya
|
बोधायनकल्पविवरणाभ्याम्
bodhāyanakalpavivaraṇābhyām
|
बोधायनकल्पविवरणेभ्यः
bodhāyanakalpavivaraṇebhyaḥ
|
Ablative |
बोधायनकल्पविवरणात्
bodhāyanakalpavivaraṇāt
|
बोधायनकल्पविवरणाभ्याम्
bodhāyanakalpavivaraṇābhyām
|
बोधायनकल्पविवरणेभ्यः
bodhāyanakalpavivaraṇebhyaḥ
|
Genitive |
बोधायनकल्पविवरणस्य
bodhāyanakalpavivaraṇasya
|
बोधायनकल्पविवरणयोः
bodhāyanakalpavivaraṇayoḥ
|
बोधायनकल्पविवरणानाम्
bodhāyanakalpavivaraṇānām
|
Locative |
बोधायनकल्पविवरणे
bodhāyanakalpavivaraṇe
|
बोधायनकल्पविवरणयोः
bodhāyanakalpavivaraṇayoḥ
|
बोधायनकल्पविवरणेषु
bodhāyanakalpavivaraṇeṣu
|