| Singular | Dual | Plural |
Nominativo |
बोधायनकल्पविवरणम्
bodhāyanakalpavivaraṇam
|
बोधायनकल्पविवरणे
bodhāyanakalpavivaraṇe
|
बोधायनकल्पविवरणानि
bodhāyanakalpavivaraṇāni
|
Vocativo |
बोधायनकल्पविवरण
bodhāyanakalpavivaraṇa
|
बोधायनकल्पविवरणे
bodhāyanakalpavivaraṇe
|
बोधायनकल्पविवरणानि
bodhāyanakalpavivaraṇāni
|
Acusativo |
बोधायनकल्पविवरणम्
bodhāyanakalpavivaraṇam
|
बोधायनकल्पविवरणे
bodhāyanakalpavivaraṇe
|
बोधायनकल्पविवरणानि
bodhāyanakalpavivaraṇāni
|
Instrumental |
बोधायनकल्पविवरणेन
bodhāyanakalpavivaraṇena
|
बोधायनकल्पविवरणाभ्याम्
bodhāyanakalpavivaraṇābhyām
|
बोधायनकल्पविवरणैः
bodhāyanakalpavivaraṇaiḥ
|
Dativo |
बोधायनकल्पविवरणाय
bodhāyanakalpavivaraṇāya
|
बोधायनकल्पविवरणाभ्याम्
bodhāyanakalpavivaraṇābhyām
|
बोधायनकल्पविवरणेभ्यः
bodhāyanakalpavivaraṇebhyaḥ
|
Ablativo |
बोधायनकल्पविवरणात्
bodhāyanakalpavivaraṇāt
|
बोधायनकल्पविवरणाभ्याम्
bodhāyanakalpavivaraṇābhyām
|
बोधायनकल्पविवरणेभ्यः
bodhāyanakalpavivaraṇebhyaḥ
|
Genitivo |
बोधायनकल्पविवरणस्य
bodhāyanakalpavivaraṇasya
|
बोधायनकल्पविवरणयोः
bodhāyanakalpavivaraṇayoḥ
|
बोधायनकल्पविवरणानाम्
bodhāyanakalpavivaraṇānām
|
Locativo |
बोधायनकल्पविवरणे
bodhāyanakalpavivaraṇe
|
बोधायनकल्पविवरणयोः
bodhāyanakalpavivaraṇayoḥ
|
बोधायनकल्पविवरणेषु
bodhāyanakalpavivaraṇeṣu
|