Sanskrit tools

Sanskrit declension


Declension of बोधिचित्तविवरण bodhicittavivaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिचित्तविवरणम् bodhicittavivaraṇam
बोधिचित्तविवरणे bodhicittavivaraṇe
बोधिचित्तविवरणानि bodhicittavivaraṇāni
Vocative बोधिचित्तविवरण bodhicittavivaraṇa
बोधिचित्तविवरणे bodhicittavivaraṇe
बोधिचित्तविवरणानि bodhicittavivaraṇāni
Accusative बोधिचित्तविवरणम् bodhicittavivaraṇam
बोधिचित्तविवरणे bodhicittavivaraṇe
बोधिचित्तविवरणानि bodhicittavivaraṇāni
Instrumental बोधिचित्तविवरणेन bodhicittavivaraṇena
बोधिचित्तविवरणाभ्याम् bodhicittavivaraṇābhyām
बोधिचित्तविवरणैः bodhicittavivaraṇaiḥ
Dative बोधिचित्तविवरणाय bodhicittavivaraṇāya
बोधिचित्तविवरणाभ्याम् bodhicittavivaraṇābhyām
बोधिचित्तविवरणेभ्यः bodhicittavivaraṇebhyaḥ
Ablative बोधिचित्तविवरणात् bodhicittavivaraṇāt
बोधिचित्तविवरणाभ्याम् bodhicittavivaraṇābhyām
बोधिचित्तविवरणेभ्यः bodhicittavivaraṇebhyaḥ
Genitive बोधिचित्तविवरणस्य bodhicittavivaraṇasya
बोधिचित्तविवरणयोः bodhicittavivaraṇayoḥ
बोधिचित्तविवरणानाम् bodhicittavivaraṇānām
Locative बोधिचित्तविवरणे bodhicittavivaraṇe
बोधिचित्तविवरणयोः bodhicittavivaraṇayoḥ
बोधिचित्तविवरणेषु bodhicittavivaraṇeṣu